Declension of भविष्य

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
भविष्यम्
भविष्ये
भविष्याणि
Vocative
भविष्य
भविष्ये
भविष्याणि
Accusative
भविष्यम्
भविष्ये
भविष्याणि
Instrumental
भविष्येण
भविष्याभ्याम्
भविष्यैः
Dative
भविष्याय
भविष्याभ्याम्
भविष्येभ्यः
Ablative
भविष्यात् / भविष्याद्
भविष्याभ्याम्
भविष्येभ्यः
Genitive
भविष्यस्य
भविष्ययोः
भविष्याणाम्
Locative
भविष्ये
भविष्ययोः
भविष्येषु
 
Sing.
Dual
Plu.
Nomin.
भविष्यम्
भविष्ये
भविष्याणि
Vocative
भविष्य
भविष्ये
भविष्याणि
Accus.
भविष्यम्
भविष्ये
भविष्याणि
Instrum.
भविष्येण
भविष्याभ्याम्
भविष्यैः
Dative
भविष्याय
भविष्याभ्याम्
भविष्येभ्यः
Ablative
भविष्यात् / भविष्याद्
भविष्याभ्याम्
भविष्येभ्यः
Genitive
भविष्यस्य
भविष्ययोः
भविष्याणाम्
Locative
भविष्ये
भविष्ययोः
भविष्येषु