भवमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भवमानः
भवमानौ
भवमानाः
సంబోధన
भवमान
भवमानौ
भवमानाः
ద్వితీయా
भवमानम्
भवमानौ
भवमानान्
తృతీయా
भवमानेन
भवमानाभ्याम्
भवमानैः
చతుర్థీ
भवमानाय
भवमानाभ्याम्
भवमानेभ्यः
పంచమీ
भवमानात् / भवमानाद्
भवमानाभ्याम्
भवमानेभ्यः
షష్ఠీ
भवमानस्य
भवमानयोः
भवमानानाम्
సప్తమీ
भवमाने
भवमानयोः
भवमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भवमानः
भवमानौ
भवमानाः
సంబోధన
भवमान
भवमानौ
भवमानाः
ద్వితీయా
भवमानम्
भवमानौ
भवमानान्
తృతీయా
भवमानेन
भवमानाभ्याम्
भवमानैः
చతుర్థీ
भवमानाय
भवमानाभ्याम्
भवमानेभ्यः
పంచమీ
भवमानात् / भवमानाद्
भवमानाभ्याम्
भवमानेभ्यः
షష్ఠీ
भवमानस्य
भवमानयोः
भवमानानाम्
సప్తమీ
भवमाने
भवमानयोः
भवमानेषु


ఇతరులు