भवत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भवत् / भवद्
भवन्ती
भवन्ति
సంబోధన
भवत् / भवद्
भवन्ती
भवन्ति
ద్వితీయా
भवत् / भवद्
भवन्ती
भवन्ति
తృతీయా
भवता
भवद्भ्याम्
भवद्भिः
చతుర్థీ
भवते
भवद्भ्याम्
भवद्भ्यः
పంచమీ
भवतः
भवद्भ्याम्
भवद्भ्यः
షష్ఠీ
भवतः
भवतोः
भवताम्
సప్తమీ
भवति
भवतोः
भवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भवत् / भवद्
भवन्ती
भवन्ति
సంబోధన
भवत् / भवद्
भवन्ती
भवन्ति
ద్వితీయా
भवत् / भवद्
भवन्ती
भवन्ति
తృతీయా
भवता
भवद्भ्याम्
भवद्भिः
చతుర్థీ
भवते
भवद्भ्याम्
भवद्भ्यः
పంచమీ
भवतः
भवद्भ्याम्
भवद्भ्यः
షష్ఠీ
भवतः
भवतोः
भवताम्
సప్తమీ
भवति
भवतोः
भवत्सु


ఇతరులు