भवत् শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
भवत् / भवद्
भवन्ती
भवन्ति
সম্বোধন
भवत् / भवद्
भवन्ती
भवन्ति
দ্বিতীয়া
भवत् / भवद्
भवन्ती
भवन्ति
তৃতীয়া
भवता
भवद्भ्याम्
भवद्भिः
চতুর্থী
भवते
भवद्भ्याम्
भवद्भ्यः
পঞ্চমী
भवतः
भवद्भ्याम्
भवद्भ्यः
ষষ্ঠী
भवतः
भवतोः
भवताम्
সপ্তমী
भवति
भवतोः
भवत्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
भवत् / भवद्
भवन्ती
भवन्ति
সম্বোধন
भवत् / भवद्
भवन्ती
भवन्ति
দ্বিতীয়া
भवत् / भवद्
भवन्ती
भवन्ति
তৃতীয়া
भवता
भवद्भ्याम्
भवद्भिः
চতুর্থী
भवते
भवद्भ्याम्
भवद्भ्यः
পঞ্চমী
भवतः
भवद्भ्याम्
भवद्भ्यः
ষষ্ঠী
भवतः
भवतोः
भवताम्
সপ্তমী
भवति
भवतोः
भवत्सु


অন্যান্য