Declension of भवत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
भवत् / भवद्
भवन्ती
भवन्ति
Vocative
भवत् / भवद्
भवन्ती
भवन्ति
Accusative
भवत् / भवद्
भवन्ती
भवन्ति
Instrumental
भवता
भवद्भ्याम्
भवद्भिः
Dative
भवते
भवद्भ्याम्
भवद्भ्यः
Ablative
भवतः
भवद्भ्याम्
भवद्भ्यः
Genitive
भवतः
भवतोः
भवताम्
Locative
भवति
भवतोः
भवत्सु
 
Sing.
Dual
Plu.
Nomin.
भवत् / भवद्
भवन्ती
भवन्ति
Vocative
भवत् / भवद्
भवन्ती
भवन्ति
Accus.
भवत् / भवद्
भवन्ती
भवन्ति
Instrum.
भवता
भवद्भ्याम्
भवद्भिः
Dative
भवते
भवद्भ्याम्
भवद्भ्यः
Ablative
भवतः
भवद्भ्याम्
भवद्भ्यः
Genitive
भवतः
भवतोः
भवताम्
Locative
भवति
भवतोः
भवत्सु


Others