भलितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भलितव्यः
भलितव्यौ
भलितव्याः
సంబోధన
भलितव्य
भलितव्यौ
भलितव्याः
ద్వితీయా
भलितव्यम्
भलितव्यौ
भलितव्यान्
తృతీయా
भलितव्येन
भलितव्याभ्याम्
भलितव्यैः
చతుర్థీ
भलितव्याय
भलितव्याभ्याम्
भलितव्येभ्यः
పంచమీ
भलितव्यात् / भलितव्याद्
भलितव्याभ्याम्
भलितव्येभ्यः
షష్ఠీ
भलितव्यस्य
भलितव्ययोः
भलितव्यानाम्
సప్తమీ
भलितव्ये
भलितव्ययोः
भलितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भलितव्यः
भलितव्यौ
भलितव्याः
సంబోధన
भलितव्य
भलितव्यौ
भलितव्याः
ద్వితీయా
भलितव्यम्
भलितव्यौ
भलितव्यान्
తృతీయా
भलितव्येन
भलितव्याभ्याम्
भलितव्यैः
చతుర్థీ
भलितव्याय
भलितव्याभ्याम्
भलितव्येभ्यः
పంచమీ
भलितव्यात् / भलितव्याद्
भलितव्याभ्याम्
भलितव्येभ्यः
షష్ఠీ
भलितव्यस्य
भलितव्ययोः
भलितव्यानाम्
సప్తమీ
भलितव्ये
भलितव्ययोः
भलितव्येषु


ఇతరులు