Declension of भलितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
भलितव्यः
भलितव्यौ
भलितव्याः
Vocative
भलितव्य
भलितव्यौ
भलितव्याः
Accusative
भलितव्यम्
भलितव्यौ
भलितव्यान्
Instrumental
भलितव्येन
भलितव्याभ्याम्
भलितव्यैः
Dative
भलितव्याय
भलितव्याभ्याम्
भलितव्येभ्यः
Ablative
भलितव्यात् / भलितव्याद्
भलितव्याभ्याम्
भलितव्येभ्यः
Genitive
भलितव्यस्य
भलितव्ययोः
भलितव्यानाम्
Locative
भलितव्ये
भलितव्ययोः
भलितव्येषु
 
Sing.
Dual
Plu.
Nomin.
भलितव्यः
भलितव्यौ
भलितव्याः
Vocative
भलितव्य
भलितव्यौ
भलितव्याः
Accus.
भलितव्यम्
भलितव्यौ
भलितव्यान्
Instrum.
भलितव्येन
भलितव्याभ्याम्
भलितव्यैः
Dative
भलितव्याय
भलितव्याभ्याम्
भलितव्येभ्यः
Ablative
भलितव्यात् / भलितव्याद्
भलितव्याभ्याम्
भलितव्येभ्यः
Genitive
भलितव्यस्य
भलितव्ययोः
भलितव्यानाम्
Locative
भलितव्ये
भलितव्ययोः
भलितव्येषु


Others