भरितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भरितव्यः
भरितव्यौ
भरितव्याः
సంబోధన
भरितव्य
भरितव्यौ
भरितव्याः
ద్వితీయా
भरितव्यम्
भरितव्यौ
भरितव्यान्
తృతీయా
भरितव्येन
भरितव्याभ्याम्
भरितव्यैः
చతుర్థీ
भरितव्याय
भरितव्याभ्याम्
भरितव्येभ्यः
పంచమీ
भरितव्यात् / भरितव्याद्
भरितव्याभ्याम्
भरितव्येभ्यः
షష్ఠీ
भरितव्यस्य
भरितव्ययोः
भरितव्यानाम्
సప్తమీ
भरितव्ये
भरितव्ययोः
भरितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भरितव्यः
भरितव्यौ
भरितव्याः
సంబోధన
भरितव्य
भरितव्यौ
भरितव्याः
ద్వితీయా
भरितव्यम्
भरितव्यौ
भरितव्यान्
తృతీయా
भरितव्येन
भरितव्याभ्याम्
भरितव्यैः
చతుర్థీ
भरितव्याय
भरितव्याभ्याम्
भरितव्येभ्यः
పంచమీ
भरितव्यात् / भरितव्याद्
भरितव्याभ्याम्
भरितव्येभ्यः
షష్ఠీ
भरितव्यस्य
भरितव्ययोः
भरितव्यानाम्
సప్తమీ
भरितव्ये
भरितव्ययोः
भरितव्येषु


ఇతరులు