भय శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भयम्
भये
भयानि
సంబోధన
भय
भये
भयानि
ద్వితీయా
भयम्
भये
भयानि
తృతీయా
भयेन
भयाभ्याम्
भयैः
చతుర్థీ
भयाय
भयाभ्याम्
भयेभ्यः
పంచమీ
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
షష్ఠీ
भयस्य
भययोः
भयानाम्
సప్తమీ
भये
भययोः
भयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भयम्
भये
भयानि
సంబోధన
भय
भये
भयानि
ద్వితీయా
भयम्
भये
भयानि
తృతీయా
भयेन
भयाभ्याम्
भयैः
చతుర్థీ
भयाय
भयाभ्याम्
भयेभ्यः
పంచమీ
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
షష్ఠీ
भयस्य
भययोः
भयानाम्
సప్తమీ
भये
भययोः
भयेषु


ఇతరులు