Declension of भय

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
भयम्
भये
भयानि
Vocative
भय
भये
भयानि
Accusative
भयम्
भये
भयानि
Instrumental
भयेन
भयाभ्याम्
भयैः
Dative
भयाय
भयाभ्याम्
भयेभ्यः
Ablative
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
Genitive
भयस्य
भययोः
भयानाम्
Locative
भये
भययोः
भयेषु
 
Sing.
Dual
Plu.
Nomin.
भयम्
भये
भयानि
Vocative
भय
भये
भयानि
Accus.
भयम्
भये
भयानि
Instrum.
भयेन
भयाभ्याम्
भयैः
Dative
भयाय
भयाभ्याम्
भयेभ्यः
Ablative
भयात् / भयाद्
भयाभ्याम्
भयेभ्यः
Genitive
भयस्य
भययोः
भयानाम्
Locative
भये
भययोः
भयेषु


Others