भग శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भगः
भगौ
भगाः
సంబోధన
भग
भगौ
भगाः
ద్వితీయా
भगम्
भगौ
भगान्
తృతీయా
भगेन
भगाभ्याम्
भगैः
చతుర్థీ
भगाय
भगाभ्याम्
भगेभ्यः
పంచమీ
भगात् / भगाद्
भगाभ्याम्
भगेभ्यः
షష్ఠీ
भगस्य
भगयोः
भगानाम्
సప్తమీ
भगे
भगयोः
भगेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भगः
भगौ
भगाः
సంబోధన
भग
भगौ
भगाः
ద్వితీయా
भगम्
भगौ
भगान्
తృతీయా
भगेन
भगाभ्याम्
भगैः
చతుర్థీ
भगाय
भगाभ्याम्
भगेभ्यः
పంచమీ
भगात् / भगाद्
भगाभ्याम्
भगेभ्यः
షష్ఠీ
भगस्य
भगयोः
भगानाम्
సప్తమీ
भगे
भगयोः
भगेषु