भग শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
भगः
भगौ
भगाः
সম্বোধন
भग
भगौ
भगाः
দ্বিতীয়া
भगम्
भगौ
भगान्
তৃতীয়া
भगेन
भगाभ्याम्
भगैः
চতুর্থী
भगाय
भगाभ्याम्
भगेभ्यः
পঞ্চমী
भगात् / भगाद्
भगाभ्याम्
भगेभ्यः
ষষ্ঠী
भगस्य
भगयोः
भगानाम्
সপ্তমী
भगे
भगयोः
भगेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
भगः
भगौ
भगाः
সম্বোধন
भग
भगौ
भगाः
দ্বিতীয়া
भगम्
भगौ
भगान्
তৃতীয়া
भगेन
भगाभ्याम्
भगैः
চতুর্থী
भगाय
भगाभ्याम्
भगेभ्यः
পঞ্চমী
भगात् / भगाद्
भगाभ्याम्
भगेभ्यः
ষষ্ঠী
भगस्य
भगयोः
भगानाम्
সপ্তমী
भगे
भगयोः
भगेषु