Declension of भग

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
भगः
भगौ
भगाः
Vocative
भग
भगौ
भगाः
Accusative
भगम्
भगौ
भगान्
Instrumental
भगेन
भगाभ्याम्
भगैः
Dative
भगाय
भगाभ्याम्
भगेभ्यः
Ablative
भगात् / भगाद्
भगाभ्याम्
भगेभ्यः
Genitive
भगस्य
भगयोः
भगानाम्
Locative
भगे
भगयोः
भगेषु
 
Sing.
Dual
Plu.
Nomin.
भगः
भगौ
भगाः
Vocative
भग
भगौ
भगाः
Accus.
भगम्
भगौ
भगान्
Instrum.
भगेन
भगाभ्याम्
भगैः
Dative
भगाय
भगाभ्याम्
भगेभ्यः
Ablative
भगात् / भगाद्
भगाभ्याम्
भगेभ्यः
Genitive
भगस्य
भगयोः
भगानाम्
Locative
भगे
भगयोः
भगेषु