बोधनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बोधनीयः
बोधनीयौ
बोधनीयाः
సంబోధన
बोधनीय
बोधनीयौ
बोधनीयाः
ద్వితీయా
बोधनीयम्
बोधनीयौ
बोधनीयान्
తృతీయా
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
చతుర్థీ
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
పంచమీ
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
షష్ఠీ
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
సప్తమీ
बोधनीये
बोधनीययोः
बोधनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बोधनीयः
बोधनीयौ
बोधनीयाः
సంబోధన
बोधनीय
बोधनीयौ
बोधनीयाः
ద్వితీయా
बोधनीयम्
बोधनीयौ
बोधनीयान्
తృతీయా
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
చతుర్థీ
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
పంచమీ
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
షష్ఠీ
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
సప్తమీ
बोधनीये
बोधनीययोः
बोधनीयेषु


ఇతరులు