बोधनीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
बोधनीयः
बोधनीयौ
बोधनीयाः
সম্বোধন
बोधनीय
बोधनीयौ
बोधनीयाः
দ্বিতীয়া
बोधनीयम्
बोधनीयौ
बोधनीयान्
তৃতীয়া
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
চতুর্থী
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
পঞ্চমী
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
ষষ্ঠী
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
সপ্তমী
बोधनीये
बोधनीययोः
बोधनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
बोधनीयः
बोधनीयौ
बोधनीयाः
সম্বোধন
बोधनीय
बोधनीयौ
बोधनीयाः
দ্বিতীয়া
बोधनीयम्
बोधनीयौ
बोधनीयान्
তৃতীয়া
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
চতুর্থী
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
পঞ্চমী
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
ষষ্ঠী
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
সপ্তমী
बोधनीये
बोधनीययोः
बोधनीयेषु


অন্যান্য