Declension of बोधनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
बोधनीयः
बोधनीयौ
बोधनीयाः
Vocative
बोधनीय
बोधनीयौ
बोधनीयाः
Accusative
बोधनीयम्
बोधनीयौ
बोधनीयान्
Instrumental
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
Dative
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
Ablative
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
Genitive
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
Locative
बोधनीये
बोधनीययोः
बोधनीयेषु
 
Sing.
Dual
Plu.
Nomin.
बोधनीयः
बोधनीयौ
बोधनीयाः
Vocative
बोधनीय
बोधनीयौ
बोधनीयाः
Accus.
बोधनीयम्
बोधनीयौ
बोधनीयान्
Instrum.
बोधनीयेन
बोधनीयाभ्याम्
बोधनीयैः
Dative
बोधनीयाय
बोधनीयाभ्याम्
बोधनीयेभ्यः
Ablative
बोधनीयात् / बोधनीयाद्
बोधनीयाभ्याम्
बोधनीयेभ्यः
Genitive
बोधनीयस्य
बोधनीययोः
बोधनीयानाम्
Locative
बोधनीये
बोधनीययोः
बोधनीयेषु


Others