Declension of बेहमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
बेहमानः
बेहमानौ
बेहमानाः
Vocative
बेहमान
बेहमानौ
बेहमानाः
Accusative
बेहमानम्
बेहमानौ
बेहमानान्
Instrumental
बेहमानेन
बेहमानाभ्याम्
बेहमानैः
Dative
बेहमानाय
बेहमानाभ्याम्
बेहमानेभ्यः
Ablative
बेहमानात् / बेहमानाद्
बेहमानाभ्याम्
बेहमानेभ्यः
Genitive
बेहमानस्य
बेहमानयोः
बेहमानानाम्
Locative
बेहमाने
बेहमानयोः
बेहमानेषु
 
Sing.
Dual
Plu.
Nomin.
बेहमानः
बेहमानौ
बेहमानाः
Vocative
बेहमान
बेहमानौ
बेहमानाः
Accus.
बेहमानम्
बेहमानौ
बेहमानान्
Instrum.
बेहमानेन
बेहमानाभ्याम्
बेहमानैः
Dative
बेहमानाय
बेहमानाभ्याम्
बेहमानेभ्यः
Ablative
बेहमानात् / बेहमानाद्
बेहमानाभ्याम्
बेहमानेभ्यः
Genitive
बेहमानस्य
बेहमानयोः
बेहमानानाम्
Locative
बेहमाने
बेहमानयोः
बेहमानेषु


Others