बेसितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बेसितव्यः
बेसितव्यौ
बेसितव्याः
సంబోధన
बेसितव्य
बेसितव्यौ
बेसितव्याः
ద్వితీయా
बेसितव्यम्
बेसितव्यौ
बेसितव्यान्
తృతీయా
बेसितव्येन
बेसितव्याभ्याम्
बेसितव्यैः
చతుర్థీ
बेसितव्याय
बेसितव्याभ्याम्
बेसितव्येभ्यः
పంచమీ
बेसितव्यात् / बेसितव्याद्
बेसितव्याभ्याम्
बेसितव्येभ्यः
షష్ఠీ
बेसितव्यस्य
बेसितव्ययोः
बेसितव्यानाम्
సప్తమీ
बेसितव्ये
बेसितव्ययोः
बेसितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बेसितव्यः
बेसितव्यौ
बेसितव्याः
సంబోధన
बेसितव्य
बेसितव्यौ
बेसितव्याः
ద్వితీయా
बेसितव्यम्
बेसितव्यौ
बेसितव्यान्
తృతీయా
बेसितव्येन
बेसितव्याभ्याम्
बेसितव्यैः
చతుర్థీ
बेसितव्याय
बेसितव्याभ्याम्
बेसितव्येभ्यः
పంచమీ
बेसितव्यात् / बेसितव्याद्
बेसितव्याभ्याम्
बेसितव्येभ्यः
షష్ఠీ
बेसितव्यस्य
बेसितव्ययोः
बेसितव्यानाम्
సప్తమీ
बेसितव्ये
बेसितव्ययोः
बेसितव्येषु


ఇతరులు