Declension of बेसितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
बेसितव्यः
बेसितव्यौ
बेसितव्याः
Vocative
बेसितव्य
बेसितव्यौ
बेसितव्याः
Accusative
बेसितव्यम्
बेसितव्यौ
बेसितव्यान्
Instrumental
बेसितव्येन
बेसितव्याभ्याम्
बेसितव्यैः
Dative
बेसितव्याय
बेसितव्याभ्याम्
बेसितव्येभ्यः
Ablative
बेसितव्यात् / बेसितव्याद्
बेसितव्याभ्याम्
बेसितव्येभ्यः
Genitive
बेसितव्यस्य
बेसितव्ययोः
बेसितव्यानाम्
Locative
बेसितव्ये
बेसितव्ययोः
बेसितव्येषु
 
Sing.
Dual
Plu.
Nomin.
बेसितव्यः
बेसितव्यौ
बेसितव्याः
Vocative
बेसितव्य
बेसितव्यौ
बेसितव्याः
Accus.
बेसितव्यम्
बेसितव्यौ
बेसितव्यान्
Instrum.
बेसितव्येन
बेसितव्याभ्याम्
बेसितव्यैः
Dative
बेसितव्याय
बेसितव्याभ्याम्
बेसितव्येभ्यः
Ablative
बेसितव्यात् / बेसितव्याद्
बेसितव्याभ्याम्
बेसितव्येभ्यः
Genitive
बेसितव्यस्य
बेसितव्ययोः
बेसितव्यानाम्
Locative
बेसितव्ये
बेसितव्ययोः
बेसितव्येषु


Others