बृंहितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बृंहितव्यः
बृंहितव्यौ
बृंहितव्याः
సంబోధన
बृंहितव्य
बृंहितव्यौ
बृंहितव्याः
ద్వితీయా
बृंहितव्यम्
बृंहितव्यौ
बृंहितव्यान्
తృతీయా
बृंहितव्येन
बृंहितव्याभ्याम्
बृंहितव्यैः
చతుర్థీ
बृंहितव्याय
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
పంచమీ
बृंहितव्यात् / बृंहितव्याद्
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
షష్ఠీ
बृंहितव्यस्य
बृंहितव्ययोः
बृंहितव्यानाम्
సప్తమీ
बृंहितव्ये
बृंहितव्ययोः
बृंहितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बृंहितव्यः
बृंहितव्यौ
बृंहितव्याः
సంబోధన
बृंहितव्य
बृंहितव्यौ
बृंहितव्याः
ద్వితీయా
बृंहितव्यम्
बृंहितव्यौ
बृंहितव्यान्
తృతీయా
बृंहितव्येन
बृंहितव्याभ्याम्
बृंहितव्यैः
చతుర్థీ
बृंहितव्याय
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
పంచమీ
बृंहितव्यात् / बृंहितव्याद्
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
షష్ఠీ
बृंहितव्यस्य
बृंहितव्ययोः
बृंहितव्यानाम्
సప్తమీ
बृंहितव्ये
बृंहितव्ययोः
बृंहितव्येषु


ఇతరులు