Declension of बृंहितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
बृंहितव्यः
बृंहितव्यौ
बृंहितव्याः
Vocative
बृंहितव्य
बृंहितव्यौ
बृंहितव्याः
Accusative
बृंहितव्यम्
बृंहितव्यौ
बृंहितव्यान्
Instrumental
बृंहितव्येन
बृंहितव्याभ्याम्
बृंहितव्यैः
Dative
बृंहितव्याय
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
Ablative
बृंहितव्यात् / बृंहितव्याद्
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
Genitive
बृंहितव्यस्य
बृंहितव्ययोः
बृंहितव्यानाम्
Locative
बृंहितव्ये
बृंहितव्ययोः
बृंहितव्येषु
 
Sing.
Dual
Plu.
Nomin.
बृंहितव्यः
बृंहितव्यौ
बृंहितव्याः
Vocative
बृंहितव्य
बृंहितव्यौ
बृंहितव्याः
Accus.
बृंहितव्यम्
बृंहितव्यौ
बृंहितव्यान्
Instrum.
बृंहितव्येन
बृंहितव्याभ्याम्
बृंहितव्यैः
Dative
बृंहितव्याय
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
Ablative
बृंहितव्यात् / बृंहितव्याद्
बृंहितव्याभ्याम्
बृंहितव्येभ्यः
Genitive
बृंहितव्यस्य
बृंहितव्ययोः
बृंहितव्यानाम्
Locative
बृंहितव्ये
बृंहितव्ययोः
बृंहितव्येषु


Others