Declension of बुस्तयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
बुस्तयितव्यः
बुस्तयितव्यौ
बुस्तयितव्याः
Vocative
बुस्तयितव्य
बुस्तयितव्यौ
बुस्तयितव्याः
Accusative
बुस्तयितव्यम्
बुस्तयितव्यौ
बुस्तयितव्यान्
Instrumental
बुस्तयितव्येन
बुस्तयितव्याभ्याम्
बुस्तयितव्यैः
Dative
बुस्तयितव्याय
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
Ablative
बुस्तयितव्यात् / बुस्तयितव्याद्
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
Genitive
बुस्तयितव्यस्य
बुस्तयितव्ययोः
बुस्तयितव्यानाम्
Locative
बुस्तयितव्ये
बुस्तयितव्ययोः
बुस्तयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
बुस्तयितव्यः
बुस्तयितव्यौ
बुस्तयितव्याः
Vocative
बुस्तयितव्य
बुस्तयितव्यौ
बुस्तयितव्याः
Accus.
बुस्तयितव्यम्
बुस्तयितव्यौ
बुस्तयितव्यान्
Instrum.
बुस्तयितव्येन
बुस्तयितव्याभ्याम्
बुस्तयितव्यैः
Dative
बुस्तयितव्याय
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
Ablative
बुस्तयितव्यात् / बुस्तयितव्याद्
बुस्तयितव्याभ्याम्
बुस्तयितव्येभ्यः
Genitive
बुस्तयितव्यस्य
बुस्तयितव्ययोः
बुस्तयितव्यानाम्
Locative
बुस्तयितव्ये
बुस्तयितव्ययोः
बुस्तयितव्येषु


Others