बुध्न శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बुध्नः
बुध्नौ
बुध्नाः
సంబోధన
बुध्न
बुध्नौ
बुध्नाः
ద్వితీయా
बुध्नम्
बुध्नौ
बुध्नान्
తృతీయా
बुध्नेन
बुध्नाभ्याम्
बुध्नैः
చతుర్థీ
बुध्नाय
बुध्नाभ्याम्
बुध्नेभ्यः
పంచమీ
बुध्नात् / बुध्नाद्
बुध्नाभ्याम्
बुध्नेभ्यः
షష్ఠీ
बुध्नस्य
बुध्नयोः
बुध्नानाम्
సప్తమీ
बुध्ने
बुध्नयोः
बुध्नेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बुध्नः
बुध्नौ
बुध्नाः
సంబోధన
बुध्न
बुध्नौ
बुध्नाः
ద్వితీయా
बुध्नम्
बुध्नौ
बुध्नान्
తృతీయా
बुध्नेन
बुध्नाभ्याम्
बुध्नैः
చతుర్థీ
बुध्नाय
बुध्नाभ्याम्
बुध्नेभ्यः
పంచమీ
बुध्नात् / बुध्नाद्
बुध्नाभ्याम्
बुध्नेभ्यः
షష్ఠీ
बुध्नस्य
बुध्नयोः
बुध्नानाम्
సప్తమీ
बुध्ने
बुध्नयोः
बुध्नेषु


ఇతరులు