बुध्न শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
बुध्नः
बुध्नौ
बुध्नाः
সম্বোধন
बुध्न
बुध्नौ
बुध्नाः
দ্বিতীয়া
बुध्नम्
बुध्नौ
बुध्नान्
তৃতীয়া
बुध्नेन
बुध्नाभ्याम्
बुध्नैः
চতুর্থী
बुध्नाय
बुध्नाभ्याम्
बुध्नेभ्यः
পঞ্চমী
बुध्नात् / बुध्नाद्
बुध्नाभ्याम्
बुध्नेभ्यः
ষষ্ঠী
बुध्नस्य
बुध्नयोः
बुध्नानाम्
সপ্তমী
बुध्ने
बुध्नयोः
बुध्नेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
बुध्नः
बुध्नौ
बुध्नाः
সম্বোধন
बुध्न
बुध्नौ
बुध्नाः
দ্বিতীয়া
बुध्नम्
बुध्नौ
बुध्नान्
তৃতীয়া
बुध्नेन
बुध्नाभ्याम्
बुध्नैः
চতুর্থী
बुध्नाय
बुध्नाभ्याम्
बुध्नेभ्यः
পঞ্চমী
बुध्नात् / बुध्नाद्
बुध्नाभ्याम्
बुध्नेभ्यः
ষষ্ঠী
बुध्नस्य
बुध्नयोः
बुध्नानाम्
সপ্তমী
बुध्ने
बुध्नयोः
बुध्नेषु


অন্যান্য