Declension of बुङ्गित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
बुङ्गितः
बुङ्गितौ
बुङ्गिताः
Vocative
बुङ्गित
बुङ्गितौ
बुङ्गिताः
Accusative
बुङ्गितम्
बुङ्गितौ
बुङ्गितान्
Instrumental
बुङ्गितेन
बुङ्गिताभ्याम्
बुङ्गितैः
Dative
बुङ्गिताय
बुङ्गिताभ्याम्
बुङ्गितेभ्यः
Ablative
बुङ्गितात् / बुङ्गिताद्
बुङ्गिताभ्याम्
बुङ्गितेभ्यः
Genitive
बुङ्गितस्य
बुङ्गितयोः
बुङ्गितानाम्
Locative
बुङ्गिते
बुङ्गितयोः
बुङ्गितेषु
 
Sing.
Dual
Plu.
Nomin.
बुङ्गितः
बुङ्गितौ
बुङ्गिताः
Vocative
बुङ्गित
बुङ्गितौ
बुङ्गिताः
Accus.
बुङ्गितम्
बुङ्गितौ
बुङ्गितान्
Instrum.
बुङ्गितेन
बुङ्गिताभ्याम्
बुङ्गितैः
Dative
बुङ्गिताय
बुङ्गिताभ्याम्
बुङ्गितेभ्यः
Ablative
बुङ्गितात् / बुङ्गिताद्
बुङ्गिताभ्याम्
बुङ्गितेभ्यः
Genitive
बुङ्गितस्य
बुङ्गितयोः
बुङ्गितानाम्
Locative
बुङ्गिते
बुङ्गितयोः
बुङ्गितेषु


Others