बिल्व శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बिल्वम्
बिल्वे
बिल्वानि
సంబోధన
बिल्व
बिल्वे
बिल्वानि
ద్వితీయా
बिल्वम्
बिल्वे
बिल्वानि
తృతీయా
बिल्वेन
बिल्वाभ्याम्
बिल्वैः
చతుర్థీ
बिल्वाय
बिल्वाभ्याम्
बिल्वेभ्यः
పంచమీ
बिल्वात् / बिल्वाद्
बिल्वाभ्याम्
बिल्वेभ्यः
షష్ఠీ
बिल्वस्य
बिल्वयोः
बिल्वानाम्
సప్తమీ
बिल्वे
बिल्वयोः
बिल्वेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बिल्वम्
बिल्वे
बिल्वानि
సంబోధన
बिल्व
बिल्वे
बिल्वानि
ద్వితీయా
बिल्वम्
बिल्वे
बिल्वानि
తృతీయా
बिल्वेन
बिल्वाभ्याम्
बिल्वैः
చతుర్థీ
बिल्वाय
बिल्वाभ्याम्
बिल्वेभ्यः
పంచమీ
बिल्वात् / बिल्वाद्
बिल्वाभ्याम्
बिल्वेभ्यः
షష్ఠీ
बिल्वस्य
बिल्वयोः
बिल्वानाम्
సప్తమీ
बिल्वे
बिल्वयोः
बिल्वेषु