Declension of बिल्व

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
बिल्वम्
बिल्वे
बिल्वानि
Vocative
बिल्व
बिल्वे
बिल्वानि
Accusative
बिल्वम्
बिल्वे
बिल्वानि
Instrumental
बिल्वेन
बिल्वाभ्याम्
बिल्वैः
Dative
बिल्वाय
बिल्वाभ्याम्
बिल्वेभ्यः
Ablative
बिल्वात् / बिल्वाद्
बिल्वाभ्याम्
बिल्वेभ्यः
Genitive
बिल्वस्य
बिल्वयोः
बिल्वानाम्
Locative
बिल्वे
बिल्वयोः
बिल्वेषु
 
Sing.
Dual
Plu.
Nomin.
बिल्वम्
बिल्वे
बिल्वानि
Vocative
बिल्व
बिल्वे
बिल्वानि
Accus.
बिल्वम्
बिल्वे
बिल्वानि
Instrum.
बिल्वेन
बिल्वाभ्याम्
बिल्वैः
Dative
बिल्वाय
बिल्वाभ्याम्
बिल्वेभ्यः
Ablative
बिल्वात् / बिल्वाद्
बिल्वाभ्याम्
बिल्वेभ्यः
Genitive
बिल्वस्य
बिल्वयोः
बिल्वानाम्
Locative
बिल्वे
बिल्वयोः
बिल्वेषु