बाधनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बाधनीयः
बाधनीयौ
बाधनीयाः
సంబోధన
बाधनीय
बाधनीयौ
बाधनीयाः
ద్వితీయా
बाधनीयम्
बाधनीयौ
बाधनीयान्
తృతీయా
बाधनीयेन
बाधनीयाभ्याम्
बाधनीयैः
చతుర్థీ
बाधनीयाय
बाधनीयाभ्याम्
बाधनीयेभ्यः
పంచమీ
बाधनीयात् / बाधनीयाद्
बाधनीयाभ्याम्
बाधनीयेभ्यः
షష్ఠీ
बाधनीयस्य
बाधनीययोः
बाधनीयानाम्
సప్తమీ
बाधनीये
बाधनीययोः
बाधनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बाधनीयः
बाधनीयौ
बाधनीयाः
సంబోధన
बाधनीय
बाधनीयौ
बाधनीयाः
ద్వితీయా
बाधनीयम्
बाधनीयौ
बाधनीयान्
తృతీయా
बाधनीयेन
बाधनीयाभ्याम्
बाधनीयैः
చతుర్థీ
बाधनीयाय
बाधनीयाभ्याम्
बाधनीयेभ्यः
పంచమీ
बाधनीयात् / बाधनीयाद्
बाधनीयाभ्याम्
बाधनीयेभ्यः
షష్ఠీ
बाधनीयस्य
बाधनीययोः
बाधनीयानाम्
సప్తమీ
बाधनीये
बाधनीययोः
बाधनीयेषु


ఇతరులు