Declension of बाधनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
बाधनीयः
बाधनीयौ
बाधनीयाः
Vocative
बाधनीय
बाधनीयौ
बाधनीयाः
Accusative
बाधनीयम्
बाधनीयौ
बाधनीयान्
Instrumental
बाधनीयेन
बाधनीयाभ्याम्
बाधनीयैः
Dative
बाधनीयाय
बाधनीयाभ्याम्
बाधनीयेभ्यः
Ablative
बाधनीयात् / बाधनीयाद्
बाधनीयाभ्याम्
बाधनीयेभ्यः
Genitive
बाधनीयस्य
बाधनीययोः
बाधनीयानाम्
Locative
बाधनीये
बाधनीययोः
बाधनीयेषु
 
Sing.
Dual
Plu.
Nomin.
बाधनीयः
बाधनीयौ
बाधनीयाः
Vocative
बाधनीय
बाधनीयौ
बाधनीयाः
Accus.
बाधनीयम्
बाधनीयौ
बाधनीयान्
Instrum.
बाधनीयेन
बाधनीयाभ्याम्
बाधनीयैः
Dative
बाधनीयाय
बाधनीयाभ्याम्
बाधनीयेभ्यः
Ablative
बाधनीयात् / बाधनीयाद्
बाधनीयाभ्याम्
बाधनीयेभ्यः
Genitive
बाधनीयस्य
बाधनीययोः
बाधनीयानाम्
Locative
बाधनीये
बाधनीययोः
बाधनीयेषु


Others