बहु శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बहु
बहुनी
बहूनि
సంబోధన
बहो / बहु
बहुनी
बहूनि
ద్వితీయా
बहु
बहुनी
बहूनि
తృతీయా
बहुना
बहुभ्याम्
बहुभिः
చతుర్థీ
बहवे / बहुने
बहुभ्याम्
बहुभ्यः
పంచమీ
बहोः / बहुनः
बहुभ्याम्
बहुभ्यः
షష్ఠీ
बहोः / बहुनः
बह्वोः / बहुनोः
बहूनाम्
సప్తమీ
बहौ / बहुनि
बह्वोः / बहुनोः
बहुषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बहु
बहुनी
बहूनि
సంబోధన
बहो / बहु
बहुनी
बहूनि
ద్వితీయా
बहु
बहुनी
बहूनि
తృతీయా
बहुना
बहुभ्याम्
बहुभिः
చతుర్థీ
बहवे / बहुने
बहुभ्याम्
बहुभ्यः
పంచమీ
बहोः / बहुनः
बहुभ्याम्
बहुभ्यः
షష్ఠీ
बहोः / बहुनः
बह्वोः / बहुनोः
बहूनाम्
సప్తమీ
बहौ / बहुनि
बह्वोः / बहुनोः
बहुषु


ఇతరులు