Declension of बहु

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
बहु
बहुनी
बहूनि
Vocative
बहो / बहु
बहुनी
बहूनि
Accusative
बहु
बहुनी
बहूनि
Instrumental
बहुना
बहुभ्याम्
बहुभिः
Dative
बहवे / बहुने
बहुभ्याम्
बहुभ्यः
Ablative
बहोः / बहुनः
बहुभ्याम्
बहुभ्यः
Genitive
बहोः / बहुनः
बह्वोः / बहुनोः
बहूनाम्
Locative
बहौ / बहुनि
बह्वोः / बहुनोः
बहुषु
 
Sing.
Dual
Plu.
Nomin.
बहु
बहुनी
बहूनि
Vocative
बहो / बहु
बहुनी
बहूनि
Accus.
बहु
बहुनी
बहूनि
Instrum.
बहुना
बहुभ्याम्
बहुभिः
Dative
बहवे / बहुने
बहुभ्याम्
बहुभ्यः
Ablative
बहोः / बहुनः
बहुभ्याम्
बहुभ्यः
Genitive
बहोः / बहुनः
बह्वोः / बहुनोः
बहूनाम्
Locative
बहौ / बहुनि
बह्वोः / बहुनोः
बहुषु


Others