बस्तक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बस्तकः
बस्तकौ
बस्तकाः
సంబోధన
बस्तक
बस्तकौ
बस्तकाः
ద్వితీయా
बस्तकम्
बस्तकौ
बस्तकान्
తృతీయా
बस्तकेन
बस्तकाभ्याम्
बस्तकैः
చతుర్థీ
बस्तकाय
बस्तकाभ्याम्
बस्तकेभ्यः
పంచమీ
बस्तकात् / बस्तकाद्
बस्तकाभ्याम्
बस्तकेभ्यः
షష్ఠీ
बस्तकस्य
बस्तकयोः
बस्तकानाम्
సప్తమీ
बस्तके
बस्तकयोः
बस्तकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बस्तकः
बस्तकौ
बस्तकाः
సంబోధన
बस्तक
बस्तकौ
बस्तकाः
ద్వితీయా
बस्तकम्
बस्तकौ
बस्तकान्
తృతీయా
बस्तकेन
बस्तकाभ्याम्
बस्तकैः
చతుర్థీ
बस्तकाय
बस्तकाभ्याम्
बस्तकेभ्यः
పంచమీ
बस्तकात् / बस्तकाद्
बस्तकाभ्याम्
बस्तकेभ्यः
షష్ఠీ
बस्तकस्य
बस्तकयोः
बस्तकानाम्
సప్తమీ
बस्तके
बस्तकयोः
बस्तकेषु


ఇతరులు