Declension of बस्तक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
बस्तकः
बस्तकौ
बस्तकाः
Vocative
बस्तक
बस्तकौ
बस्तकाः
Accusative
बस्तकम्
बस्तकौ
बस्तकान्
Instrumental
बस्तकेन
बस्तकाभ्याम्
बस्तकैः
Dative
बस्तकाय
बस्तकाभ्याम्
बस्तकेभ्यः
Ablative
बस्तकात् / बस्तकाद्
बस्तकाभ्याम्
बस्तकेभ्यः
Genitive
बस्तकस्य
बस्तकयोः
बस्तकानाम्
Locative
बस्तके
बस्तकयोः
बस्तकेषु
 
Sing.
Dual
Plu.
Nomin.
बस्तकः
बस्तकौ
बस्तकाः
Vocative
बस्तक
बस्तकौ
बस्तकाः
Accus.
बस्तकम्
बस्तकौ
बस्तकान्
Instrum.
बस्तकेन
बस्तकाभ्याम्
बस्तकैः
Dative
बस्तकाय
बस्तकाभ्याम्
बस्तकेभ्यः
Ablative
बस्तकात् / बस्तकाद्
बस्तकाभ्याम्
बस्तकेभ्यः
Genitive
बस्तकस्य
बस्तकयोः
बस्तकानाम्
Locative
बस्तके
बस्तकयोः
बस्तकेषु


Others