बष्कयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बष्कयितव्यः
बष्कयितव्यौ
बष्कयितव्याः
సంబోధన
बष्कयितव्य
बष्कयितव्यौ
बष्कयितव्याः
ద్వితీయా
बष्कयितव्यम्
बष्कयितव्यौ
बष्कयितव्यान्
తృతీయా
बष्कयितव्येन
बष्कयितव्याभ्याम्
बष्कयितव्यैः
చతుర్థీ
बष्कयितव्याय
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
పంచమీ
बष्कयितव्यात् / बष्कयितव्याद्
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
షష్ఠీ
बष्कयितव्यस्य
बष्कयितव्ययोः
बष्कयितव्यानाम्
సప్తమీ
बष्कयितव्ये
बष्कयितव्ययोः
बष्कयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बष्कयितव्यः
बष्कयितव्यौ
बष्कयितव्याः
సంబోధన
बष्कयितव्य
बष्कयितव्यौ
बष्कयितव्याः
ద్వితీయా
बष्कयितव्यम्
बष्कयितव्यौ
बष्कयितव्यान्
తృతీయా
बष्कयितव्येन
बष्कयितव्याभ्याम्
बष्कयितव्यैः
చతుర్థీ
बष्कयितव्याय
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
పంచమీ
बष्कयितव्यात् / बष्कयितव्याद्
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
షష్ఠీ
बष्कयितव्यस्य
बष्कयितव्ययोः
बष्कयितव्यानाम्
సప్తమీ
बष्कयितव्ये
बष्कयितव्ययोः
बष्कयितव्येषु


ఇతరులు