बष्कयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
बष्कयितव्यः
बष्कयितव्यौ
बष्कयितव्याः
সম্বোধন
बष्कयितव्य
बष्कयितव्यौ
बष्कयितव्याः
দ্বিতীয়া
बष्कयितव्यम्
बष्कयितव्यौ
बष्कयितव्यान्
তৃতীয়া
बष्कयितव्येन
बष्कयितव्याभ्याम्
बष्कयितव्यैः
চতুর্থী
बष्कयितव्याय
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
পঞ্চমী
बष्कयितव्यात् / बष्कयितव्याद्
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
ষষ্ঠী
बष्कयितव्यस्य
बष्कयितव्ययोः
बष्कयितव्यानाम्
সপ্তমী
बष्कयितव्ये
बष्कयितव्ययोः
बष्कयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
बष्कयितव्यः
बष्कयितव्यौ
बष्कयितव्याः
সম্বোধন
बष्कयितव्य
बष्कयितव्यौ
बष्कयितव्याः
দ্বিতীয়া
बष्कयितव्यम्
बष्कयितव्यौ
बष्कयितव्यान्
তৃতীয়া
बष्कयितव्येन
बष्कयितव्याभ्याम्
बष्कयितव्यैः
চতুর্থী
बष्कयितव्याय
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
পঞ্চমী
बष्कयितव्यात् / बष्कयितव्याद्
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
ষষ্ঠী
बष्कयितव्यस्य
बष्कयितव्ययोः
बष्कयितव्यानाम्
সপ্তমী
बष्कयितव्ये
बष्कयितव्ययोः
बष्कयितव्येषु


অন্যান্য