Declension of बष्कयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
बष्कयितव्यः
बष्कयितव्यौ
बष्कयितव्याः
Vocative
बष्कयितव्य
बष्कयितव्यौ
बष्कयितव्याः
Accusative
बष्कयितव्यम्
बष्कयितव्यौ
बष्कयितव्यान्
Instrumental
बष्कयितव्येन
बष्कयितव्याभ्याम्
बष्कयितव्यैः
Dative
बष्कयितव्याय
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
Ablative
बष्कयितव्यात् / बष्कयितव्याद्
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
Genitive
बष्कयितव्यस्य
बष्कयितव्ययोः
बष्कयितव्यानाम्
Locative
बष्कयितव्ये
बष्कयितव्ययोः
बष्कयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
बष्कयितव्यः
बष्कयितव्यौ
बष्कयितव्याः
Vocative
बष्कयितव्य
बष्कयितव्यौ
बष्कयितव्याः
Accus.
बष्कयितव्यम्
बष्कयितव्यौ
बष्कयितव्यान्
Instrum.
बष्कयितव्येन
बष्कयितव्याभ्याम्
बष्कयितव्यैः
Dative
बष्कयितव्याय
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
Ablative
बष्कयितव्यात् / बष्कयितव्याद्
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
Genitive
बष्कयितव्यस्य
बष्कयितव्ययोः
बष्कयितव्यानाम्
Locative
बष्कयितव्ये
बष्कयितव्ययोः
बष्कयितव्येषु


Others