बलितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बलितव्यः
बलितव्यौ
बलितव्याः
సంబోధన
बलितव्य
बलितव्यौ
बलितव्याः
ద్వితీయా
बलितव्यम्
बलितव्यौ
बलितव्यान्
తృతీయా
बलितव्येन
बलितव्याभ्याम्
बलितव्यैः
చతుర్థీ
बलितव्याय
बलितव्याभ्याम्
बलितव्येभ्यः
పంచమీ
बलितव्यात् / बलितव्याद्
बलितव्याभ्याम्
बलितव्येभ्यः
షష్ఠీ
बलितव्यस्य
बलितव्ययोः
बलितव्यानाम्
సప్తమీ
बलितव्ये
बलितव्ययोः
बलितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बलितव्यः
बलितव्यौ
बलितव्याः
సంబోధన
बलितव्य
बलितव्यौ
बलितव्याः
ద్వితీయా
बलितव्यम्
बलितव्यौ
बलितव्यान्
తృతీయా
बलितव्येन
बलितव्याभ्याम्
बलितव्यैः
చతుర్థీ
बलितव्याय
बलितव्याभ्याम्
बलितव्येभ्यः
పంచమీ
बलितव्यात् / बलितव्याद्
बलितव्याभ्याम्
बलितव्येभ्यः
షష్ఠీ
बलितव्यस्य
बलितव्ययोः
बलितव्यानाम्
సప్తమీ
बलितव्ये
बलितव्ययोः
बलितव्येषु


ఇతరులు