बर्हितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बर्हितव्यः
बर्हितव्यौ
बर्हितव्याः
సంబోధన
बर्हितव्य
बर्हितव्यौ
बर्हितव्याः
ద్వితీయా
बर्हितव्यम्
बर्हितव्यौ
बर्हितव्यान्
తృతీయా
बर्हितव्येन
बर्हितव्याभ्याम्
बर्हितव्यैः
చతుర్థీ
बर्हितव्याय
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
పంచమీ
बर्हितव्यात् / बर्हितव्याद्
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
షష్ఠీ
बर्हितव्यस्य
बर्हितव्ययोः
बर्हितव्यानाम्
సప్తమీ
बर्हितव्ये
बर्हितव्ययोः
बर्हितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बर्हितव्यः
बर्हितव्यौ
बर्हितव्याः
సంబోధన
बर्हितव्य
बर्हितव्यौ
बर्हितव्याः
ద్వితీయా
बर्हितव्यम्
बर्हितव्यौ
बर्हितव्यान्
తృతీయా
बर्हितव्येन
बर्हितव्याभ्याम्
बर्हितव्यैः
చతుర్థీ
बर्हितव्याय
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
పంచమీ
बर्हितव्यात् / बर्हितव्याद्
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
షష్ఠీ
बर्हितव्यस्य
बर्हितव्ययोः
बर्हितव्यानाम्
సప్తమీ
बर्हितव्ये
बर्हितव्ययोः
बर्हितव्येषु


ఇతరులు