बर्हितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
बर्हितव्यः
बर्हितव्यौ
बर्हितव्याः
সম্বোধন
बर्हितव्य
बर्हितव्यौ
बर्हितव्याः
দ্বিতীয়া
बर्हितव्यम्
बर्हितव्यौ
बर्हितव्यान्
তৃতীয়া
बर्हितव्येन
बर्हितव्याभ्याम्
बर्हितव्यैः
চতুর্থী
बर्हितव्याय
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
পঞ্চমী
बर्हितव्यात् / बर्हितव्याद्
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
ষষ্ঠী
बर्हितव्यस्य
बर्हितव्ययोः
बर्हितव्यानाम्
সপ্তমী
बर्हितव्ये
बर्हितव्ययोः
बर्हितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
बर्हितव्यः
बर्हितव्यौ
बर्हितव्याः
সম্বোধন
बर्हितव्य
बर्हितव्यौ
बर्हितव्याः
দ্বিতীয়া
बर्हितव्यम्
बर्हितव्यौ
बर्हितव्यान्
তৃতীয়া
बर्हितव्येन
बर्हितव्याभ्याम्
बर्हितव्यैः
চতুর্থী
बर्हितव्याय
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
পঞ্চমী
बर्हितव्यात् / बर्हितव्याद्
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
ষষ্ঠী
बर्हितव्यस्य
बर्हितव्ययोः
बर्हितव्यानाम्
সপ্তমী
बर्हितव्ये
बर्हितव्ययोः
बर्हितव्येषु


অন্যান্য