Declension of बर्हितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
बर्हितव्यः
बर्हितव्यौ
बर्हितव्याः
Vocative
बर्हितव्य
बर्हितव्यौ
बर्हितव्याः
Accusative
बर्हितव्यम्
बर्हितव्यौ
बर्हितव्यान्
Instrumental
बर्हितव्येन
बर्हितव्याभ्याम्
बर्हितव्यैः
Dative
बर्हितव्याय
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
Ablative
बर्हितव्यात् / बर्हितव्याद्
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
Genitive
बर्हितव्यस्य
बर्हितव्ययोः
बर्हितव्यानाम्
Locative
बर्हितव्ये
बर्हितव्ययोः
बर्हितव्येषु
 
Sing.
Dual
Plu.
Nomin.
बर्हितव्यः
बर्हितव्यौ
बर्हितव्याः
Vocative
बर्हितव्य
बर्हितव्यौ
बर्हितव्याः
Accus.
बर्हितव्यम्
बर्हितव्यौ
बर्हितव्यान्
Instrum.
बर्हितव्येन
बर्हितव्याभ्याम्
बर्हितव्यैः
Dative
बर्हितव्याय
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
Ablative
बर्हितव्यात् / बर्हितव्याद्
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
Genitive
बर्हितव्यस्य
बर्हितव्ययोः
बर्हितव्यानाम्
Locative
बर्हितव्ये
बर्हितव्ययोः
बर्हितव्येषु


Others