बर्बक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बर्बकः
बर्बकौ
बर्बकाः
సంబోధన
बर्बक
बर्बकौ
बर्बकाः
ద్వితీయా
बर्बकम्
बर्बकौ
बर्बकान्
తృతీయా
बर्बकेण
बर्बकाभ्याम्
बर्बकैः
చతుర్థీ
बर्बकाय
बर्बकाभ्याम्
बर्बकेभ्यः
పంచమీ
बर्बकात् / बर्बकाद्
बर्बकाभ्याम्
बर्बकेभ्यः
షష్ఠీ
बर्बकस्य
बर्बकयोः
बर्बकाणाम्
సప్తమీ
बर्बके
बर्बकयोः
बर्बकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बर्बकः
बर्बकौ
बर्बकाः
సంబోధన
बर्बक
बर्बकौ
बर्बकाः
ద్వితీయా
बर्बकम्
बर्बकौ
बर्बकान्
తృతీయా
बर्बकेण
बर्बकाभ्याम्
बर्बकैः
చతుర్థీ
बर्बकाय
बर्बकाभ्याम्
बर्बकेभ्यः
పంచమీ
बर्बकात् / बर्बकाद्
बर्बकाभ्याम्
बर्बकेभ्यः
షష్ఠీ
बर्बकस्य
बर्बकयोः
बर्बकाणाम्
సప్తమీ
बर्बके
बर्बकयोः
बर्बकेषु


ఇతరులు