बर्बक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
बर्बकः
बर्बकौ
बर्बकाः
সম্বোধন
बर्बक
बर्बकौ
बर्बकाः
দ্বিতীয়া
बर्बकम्
बर्बकौ
बर्बकान्
তৃতীয়া
बर्बकेण
बर्बकाभ्याम्
बर्बकैः
চতুর্থী
बर्बकाय
बर्बकाभ्याम्
बर्बकेभ्यः
পঞ্চমী
बर्बकात् / बर्बकाद्
बर्बकाभ्याम्
बर्बकेभ्यः
ষষ্ঠী
बर्बकस्य
बर्बकयोः
बर्बकाणाम्
সপ্তমী
बर्बके
बर्बकयोः
बर्बकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
बर्बकः
बर्बकौ
बर्बकाः
সম্বোধন
बर्बक
बर्बकौ
बर्बकाः
দ্বিতীয়া
बर्बकम्
बर्बकौ
बर्बकान्
তৃতীয়া
बर्बकेण
बर्बकाभ्याम्
बर्बकैः
চতুর্থী
बर्बकाय
बर्बकाभ्याम्
बर्बकेभ्यः
পঞ্চমী
बर्बकात् / बर्बकाद्
बर्बकाभ्याम्
बर्बकेभ्यः
ষষ্ঠী
बर्बकस्य
बर्बकयोः
बर्बकाणाम्
সপ্তমী
बर्बके
बर्बकयोः
बर्बकेषु


অন্যান্য