Declension of बर्बक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
बर्बकः
बर्बकौ
बर्बकाः
Vocative
बर्बक
बर्बकौ
बर्बकाः
Accusative
बर्बकम्
बर्बकौ
बर्बकान्
Instrumental
बर्बकेण
बर्बकाभ्याम्
बर्बकैः
Dative
बर्बकाय
बर्बकाभ्याम्
बर्बकेभ्यः
Ablative
बर्बकात् / बर्बकाद्
बर्बकाभ्याम्
बर्बकेभ्यः
Genitive
बर्बकस्य
बर्बकयोः
बर्बकाणाम्
Locative
बर्बके
बर्बकयोः
बर्बकेषु
 
Sing.
Dual
Plu.
Nomin.
बर्बकः
बर्बकौ
बर्बकाः
Vocative
बर्बक
बर्बकौ
बर्बकाः
Accus.
बर्बकम्
बर्बकौ
बर्बकान्
Instrum.
बर्बकेण
बर्बकाभ्याम्
बर्बकैः
Dative
बर्बकाय
बर्बकाभ्याम्
बर्बकेभ्यः
Ablative
बर्बकात् / बर्बकाद्
बर्बकाभ्याम्
बर्बकेभ्यः
Genitive
बर्बकस्य
बर्बकयोः
बर्बकाणाम्
Locative
बर्बके
बर्बकयोः
बर्बकेषु


Others