बर्ढव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बर्ढव्यः
बर्ढव्यौ
बर्ढव्याः
సంబోధన
बर्ढव्य
बर्ढव्यौ
बर्ढव्याः
ద్వితీయా
बर्ढव्यम्
बर्ढव्यौ
बर्ढव्यान्
తృతీయా
बर्ढव्येन
बर्ढव्याभ्याम्
बर्ढव्यैः
చతుర్థీ
बर्ढव्याय
बर्ढव्याभ्याम्
बर्ढव्येभ्यः
పంచమీ
बर्ढव्यात् / बर्ढव्याद्
बर्ढव्याभ्याम्
बर्ढव्येभ्यः
షష్ఠీ
बर्ढव्यस्य
बर्ढव्ययोः
बर्ढव्यानाम्
సప్తమీ
बर्ढव्ये
बर्ढव्ययोः
बर्ढव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बर्ढव्यः
बर्ढव्यौ
बर्ढव्याः
సంబోధన
बर्ढव्य
बर्ढव्यौ
बर्ढव्याः
ద్వితీయా
बर्ढव्यम्
बर्ढव्यौ
बर्ढव्यान्
తృతీయా
बर्ढव्येन
बर्ढव्याभ्याम्
बर्ढव्यैः
చతుర్థీ
बर्ढव्याय
बर्ढव्याभ्याम्
बर्ढव्येभ्यः
పంచమీ
बर्ढव्यात् / बर्ढव्याद्
बर्ढव्याभ्याम्
बर्ढव्येभ्यः
షష్ఠీ
बर्ढव्यस्य
बर्ढव्ययोः
बर्ढव्यानाम्
సప్తమీ
बर्ढव्ये
बर्ढव्ययोः
बर्ढव्येषु


ఇతరులు