बन्धयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बन्धयितव्यः
बन्धयितव्यौ
बन्धयितव्याः
సంబోధన
बन्धयितव्य
बन्धयितव्यौ
बन्धयितव्याः
ద్వితీయా
बन्धयितव्यम्
बन्धयितव्यौ
बन्धयितव्यान्
తృతీయా
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
చతుర్థీ
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
పంచమీ
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
షష్ఠీ
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
సప్తమీ
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बन्धयितव्यः
बन्धयितव्यौ
बन्धयितव्याः
సంబోధన
बन्धयितव्य
बन्धयितव्यौ
बन्धयितव्याः
ద్వితీయా
बन्धयितव्यम्
बन्धयितव्यौ
बन्धयितव्यान्
తృతీయా
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
చతుర్థీ
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
పంచమీ
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
షష్ఠీ
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
సప్తమీ
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु


ఇతరులు