Declension of बन्धयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
बन्धयितव्यः
बन्धयितव्यौ
बन्धयितव्याः
Vocative
बन्धयितव्य
बन्धयितव्यौ
बन्धयितव्याः
Accusative
बन्धयितव्यम्
बन्धयितव्यौ
बन्धयितव्यान्
Instrumental
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
Dative
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
Ablative
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
Genitive
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
Locative
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
बन्धयितव्यः
बन्धयितव्यौ
बन्धयितव्याः
Vocative
बन्धयितव्य
बन्धयितव्यौ
बन्धयितव्याः
Accus.
बन्धयितव्यम्
बन्धयितव्यौ
बन्धयितव्यान्
Instrum.
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
Dative
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
Ablative
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
Genitive
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
Locative
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु


Others