बधित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बधितः
बधितौ
बधिताः
సంబోధన
बधित
बधितौ
बधिताः
ద్వితీయా
बधितम्
बधितौ
बधितान्
తృతీయా
बधितेन
बधिताभ्याम्
बधितैः
చతుర్థీ
बधिताय
बधिताभ्याम्
बधितेभ्यः
పంచమీ
बधितात् / बधिताद्
बधिताभ्याम्
बधितेभ्यः
షష్ఠీ
बधितस्य
बधितयोः
बधितानाम्
సప్తమీ
बधिते
बधितयोः
बधितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बधितः
बधितौ
बधिताः
సంబోధన
बधित
बधितौ
बधिताः
ద్వితీయా
बधितम्
बधितौ
बधितान्
తృతీయా
बधितेन
बधिताभ्याम्
बधितैः
చతుర్థీ
बधिताय
बधिताभ्याम्
बधितेभ्यः
పంచమీ
बधितात् / बधिताद्
बधिताभ्याम्
बधितेभ्यः
షష్ఠీ
बधितस्य
बधितयोः
बधितानाम्
సప్తమీ
बधिते
बधितयोः
बधितेषु


ఇతరులు