Declension of बधित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
बधितः
बधितौ
बधिताः
Vocative
बधित
बधितौ
बधिताः
Accusative
बधितम्
बधितौ
बधितान्
Instrumental
बधितेन
बधिताभ्याम्
बधितैः
Dative
बधिताय
बधिताभ्याम्
बधितेभ्यः
Ablative
बधितात् / बधिताद्
बधिताभ्याम्
बधितेभ्यः
Genitive
बधितस्य
बधितयोः
बधितानाम्
Locative
बधिते
बधितयोः
बधितेषु
 
Sing.
Dual
Plu.
Nomin.
बधितः
बधितौ
बधिताः
Vocative
बधित
बधितौ
बधिताः
Accus.
बधितम्
बधितौ
बधितान्
Instrum.
बधितेन
बधिताभ्याम्
बधितैः
Dative
बधिताय
बधिताभ्याम्
बधितेभ्यः
Ablative
बधितात् / बधिताद्
बधिताभ्याम्
बधितेभ्यः
Genitive
बधितस्य
बधितयोः
बधितानाम्
Locative
बधिते
बधितयोः
बधितेषु


Others