बधनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
बधनीयः
बधनीयौ
बधनीयाः
సంబోధన
बधनीय
बधनीयौ
बधनीयाः
ద్వితీయా
बधनीयम्
बधनीयौ
बधनीयान्
తృతీయా
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
చతుర్థీ
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
పంచమీ
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
షష్ఠీ
बधनीयस्य
बधनीययोः
बधनीयानाम्
సప్తమీ
बधनीये
बधनीययोः
बधनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
बधनीयः
बधनीयौ
बधनीयाः
సంబోధన
बधनीय
बधनीयौ
बधनीयाः
ద్వితీయా
बधनीयम्
बधनीयौ
बधनीयान्
తృతీయా
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
చతుర్థీ
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
పంచమీ
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
షష్ఠీ
बधनीयस्य
बधनीययोः
बधनीयानाम्
సప్తమీ
बधनीये
बधनीययोः
बधनीयेषु


ఇతరులు