बधनीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
बधनीयः
बधनीयौ
बधनीयाः
সম্বোধন
बधनीय
बधनीयौ
बधनीयाः
দ্বিতীয়া
बधनीयम्
बधनीयौ
बधनीयान्
তৃতীয়া
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
চতুর্থী
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
পঞ্চমী
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
ষষ্ঠী
बधनीयस्य
बधनीययोः
बधनीयानाम्
সপ্তমী
बधनीये
बधनीययोः
बधनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
बधनीयः
बधनीयौ
बधनीयाः
সম্বোধন
बधनीय
बधनीयौ
बधनीयाः
দ্বিতীয়া
बधनीयम्
बधनीयौ
बधनीयान्
তৃতীয়া
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
চতুর্থী
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
পঞ্চমী
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
ষষ্ঠী
बधनीयस्य
बधनीययोः
बधनीयानाम्
সপ্তমী
बधनीये
बधनीययोः
बधनीयेषु


অন্যান্য